The 5-Second Trick For bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

बटुकायेति विज्ञेयं महापातकनाशनम् more info ॥ ७॥

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page